Original

वृध्ह्यवृद्ध्योर् अथ भवेच् चिन्ता ज्ञातिजनं प्रति ।स्वभावो जीवलोकस्य परीक्ष्यस् तन्निवृत्तये ॥ ३० ॥

Segmented

वृद्धि-अवृद्ध्योः अथ भवेत् चिन्ता ज्ञाति-जनम् प्रति स्वभावो जीव-लोकस्य परीक्ष्यः तद्-निवृत्तये

Analysis

Word Lemma Parse
वृद्धि वृद्धि pos=n,comp=y
अवृद्ध्योः अवृद्धि pos=n,g=f,c=6,n=d
अथ अथ pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
जीव जीव pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
परीक्ष्यः परीक्ष् pos=va,g=m,c=1,n=s,f=krtya
तद् तद् pos=n,comp=y
निवृत्तये निवृत्ति pos=n,g=f,c=4,n=s