Original

सचेत् कामवितर्कस् त्वां धर्षयेन् मानसो ज्वरः ।क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुर् इवागतः ॥ ३ ॥

Segmented

सचेत् काम-वितर्कः त्वाम् धर्षयेत् मानसः ज्वरः क्षेप्तव्यो न अधिवास्यः स वस्त्रे रेणुः इव आगतः

Analysis

Word Lemma Parse
सचेत् सचेद् pos=i
काम काम pos=n,comp=y
वितर्कः वितर्क pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
धर्षयेत् धर्षय् pos=v,p=3,n=s,l=vidhilin
मानसः मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s
क्षेप्तव्यो क्षिप् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अधिवास्यः अधिवासय् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
वस्त्रे वस्त्र pos=n,g=n,c=7,n=s
रेणुः रेणु pos=n,g=m,c=1,n=s
इव इव pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part