Original

तद् बुद्ध्वा प्रतिकषेण वितर्कं क्षेप्तुम् अर्हसि ।सूक्ष्मेण परिकीलेन किलं दार्वन्तराद् इव ॥ २९ ॥

Segmented

तद् बुद्ध्वा प्रतिपक्षेण वितर्कम् क्षेप्तुम् अर्हसि सूक्ष्मेण प्रतिकीलेन कीलम् दारु-अन्तरात् इव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
प्रतिपक्षेण प्रतिपक्ष pos=n,g=m,c=3,n=s
वितर्कम् वितर्क pos=n,g=m,c=2,n=s
क्षेप्तुम् क्षिप् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सूक्ष्मेण सूक्ष्म pos=a,g=m,c=3,n=s
प्रतिकीलेन प्रतिकील pos=n,g=m,c=3,n=s
कीलम् कील pos=n,g=m,c=2,n=s
दारु दारु pos=n,comp=y
अन्तरात् अन्तर pos=n,g=n,c=5,n=s
इव इव pos=i