Original

हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् ।मनुष्यतं तथा प्राप्य पापं सेवेत नो शुभम् ॥ २८ ॥

Segmented

हिमवन्तम् यथा गत्वा विषम् भुञ्जीत ना औषधम् मनुष्य-त्वम् तथा प्राप्य पापम् सेवेत नो शुभम्

Analysis

Word Lemma Parse
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
यथा यथा pos=i
गत्वा गम् pos=vi
विषम् विष pos=n,g=n,c=2,n=s
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
ना pos=i
औषधम् औषध pos=n,g=n,c=2,n=s
मनुष्य मनुष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
तथा तथा pos=i
प्राप्य प्राप् pos=vi
पापम् पाप pos=a,g=n,c=2,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
नो नो pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s