Original

त्यक्त्वा रत्नं यथा लोष्टं रत्नद्वीपाच् च संहरेत् ।त्यक्त्वा नैःश्रेयसं धर्मं चिन्तयेद् अशुभं तथा ॥ २७ ॥

Segmented

त्यक्त्वा रत्नम् यथा लोष्टम् रत्न-द्वीपात् च संहरेत् त्यक्त्वा नैःश्रेयसम् धर्मम् चिन्तयेत् अशुभम् तथा

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
रत्नम् रत्न pos=n,g=n,c=2,n=s
यथा यथा pos=i
लोष्टम् लोष्ट pos=n,g=n,c=2,n=s
रत्न रत्न pos=n,comp=y
द्वीपात् द्वीप pos=n,g=m,c=5,n=s
pos=i
संहरेत् संहृ pos=v,p=3,n=s,l=vidhilin
त्यक्त्वा त्यज् pos=vi
नैःश्रेयसम् नैःश्रेयस pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin
अशुभम् अशुभ pos=a,g=n,c=2,n=s
तथा तथा pos=i