Original

अनभिज्ञो यथा जातं दहेद् अगुरु काष्ठवत् ।अन्यायेन मनुष्यत्वम् उपहन्याद् इदं तथा ॥ २६ ॥

Segmented

अनभिज्ञो यथा जात्यम् दहेत् अगुरु काष्ठ-वत् अन्यायेन मनुष्य-त्वम् उपहन्यात् इदम् तथा

Analysis

Word Lemma Parse
अनभिज्ञो अनभिज्ञ pos=a,g=m,c=1,n=s
यथा यथा pos=i
जात्यम् जात्य pos=a,g=n,c=2,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
अगुरु अगुरु pos=n,g=n,c=1,n=s
काष्ठ काष्ठ pos=n,comp=y
वत् वत् pos=i
अन्यायेन अन्याय pos=n,g=m,c=3,n=s
मनुष्य मनुष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपहन्यात् उपहन् pos=v,p=3,n=s,l=vidhilin
इदम् इदम् pos=n,g=n,c=1,n=s
तथा तथा pos=i