Original

तद्वितर्कैर् अकुशलैर् नात्मानं हन्तुम् अर्हसि ।सुशस्त्रं रत्नविकृतं मृद्धतो गां खनन्न् इव ॥ २५ ॥

Segmented

तद् वितर्कैः अकुशलैः न आत्मानम् हन्तुम् अर्हसि सु शस्त्रम् रत्न-विकृतम् मृद्-हतः गाम् खनन् इव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वितर्कैः वितर्क pos=n,g=m,c=3,n=p
अकुशलैः अकुशल pos=a,g=m,c=3,n=p
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सु सु pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
रत्न रत्न pos=n,comp=y
विकृतम् विकृ pos=va,g=n,c=2,n=s,f=part
मृद् मृद् pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
गाम् गो pos=n,g=m,c=2,n=s
खनन् खन् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i