Original

या त्रिकामोपभोगाय चिन्ता मनसि वर्तते ।न च तं गुणम् आप्नोति बन्धनाय च कल्पते ॥ २३ ॥

Segmented

या विकामा उपभोगाय चिन्ता मनसि वर्तते न च तम् गुणम् आप्नोति बन्धनाय च कल्पते

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
विकामा विकाम pos=a,g=f,c=1,n=s
उपभोगाय उपभोग pos=n,g=m,c=4,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
बन्धनाय बन्धन pos=n,g=n,c=4,n=s
pos=i
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat