Original

श्रेयसो विघ्नकरणाद् भवन्त्य् आत्मविपत्तये ।पात्रीभावोपघातात् तु परभक्तिविपत्तये ॥ २१ ॥

Segmented

श्रेयसो विघ्न-करणात् भवन्ति आत्म-विपत्तये पात्री-भाव-उपघातात् तु पर-भक्ति-विपत्तये

Analysis

Word Lemma Parse
श्रेयसो श्रेयस् pos=n,g=n,c=6,n=s
विघ्न विघ्न pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
आत्म आत्मन् pos=n,comp=y
विपत्तये विपत्ति pos=n,g=f,c=4,n=s
पात्री पात्री pos=n,comp=y
भाव भाव pos=n,comp=y
उपघातात् उपघात pos=n,g=m,c=5,n=s
तु तु pos=i
पर पर pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
विपत्तये विपत्ति pos=n,g=f,c=4,n=s