Original

संवर्धन्ते ह्य् अकुशला वितर्काः संभृता हृर्दि ।अनर्थजनकास् तुल्यम् आत्मनश् च परस्य च ॥ २० ॥

Segmented

संवर्धन्ते हि अकुशलाः वितर्काः संभृता हृदि अनर्थ-जनकाः तुल्यम् आत्मनः च परस्य च

Analysis

Word Lemma Parse
संवर्धन्ते संवृध् pos=v,p=3,n=p,l=lat
हि हि pos=i
अकुशलाः अकुशल pos=a,g=m,c=1,n=p
वितर्काः वितर्क pos=n,g=m,c=1,n=p
संभृता सम्भृ pos=va,g=m,c=1,n=p,f=part
हृदि हृद् pos=n,g=n,c=7,n=s
अनर्थ अनर्थ pos=n,comp=y
जनकाः जनक pos=a,g=m,c=1,n=p
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
परस्य पर pos=n,g=m,c=6,n=s
pos=i