Original

नासाग्रे वा ललाटे वा भ्रुवोर् अन्तर एव वा ।कुर्वीथाश् चपलं चित्तम् आलम्बनपरायणम् ॥ २ ॥

Segmented

नासा-अग्रे वा ललाटे वा भ्रुवोः अन्तरे एव वा कुर्वीथाः चपलम् चित्तम् आलम्बन-परायणम्

Analysis

Word Lemma Parse
नासा नासा pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
वा वा pos=i
ललाटे ललाट pos=n,g=n,c=7,n=s
वा वा pos=i
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
अन्तरे अन्तर pos=n,g=n,c=7,n=s
एव एव pos=i
वा वा pos=i
कुर्वीथाः कृ pos=v,p=2,n=s,l=vidhilin
चपलम् चपल pos=a,g=n,c=2,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
आलम्बन आलम्बन pos=n,comp=y
परायणम् परायण pos=n,g=n,c=2,n=s