Original

तस्माद् अस्कुशलं त्यक्त्वा कुशलं ध्यातुम् अर्हसि ।यत् ते स्याद् इह चार्थाय परमार्थस्य चाप्तये ॥ १९ ॥

Segmented

तस्मात् अकुशलम् त्यक्त्वा कुशलम् ध्यातुम् अर्हसि यत् ते स्यात् इह च अर्थाय परम-अर्थस्य च आप्तये

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
अकुशलम् अकुशल pos=a,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
कुशलम् कुशल pos=a,g=n,c=2,n=s
ध्यातुम् ध्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
pos=i
अर्थाय अर्थ pos=n,g=m,c=4,n=s
परम परम pos=a,comp=y
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
pos=i
आप्तये आप्ति pos=n,g=f,c=4,n=s