Original

यद् यद् एव प्रसक्तं हि वितर्कयति मानवः ।अभ्यासात् तेन तेनास्य नतिर् भवति चेतसः ॥ १८ ॥

Segmented

यत् यत् एव प्रसक्तम् हि वितर्कयति मानवः अभ्यासात् तेन तेन अस्य नतिः भवति चेतसः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
एव एव pos=i
प्रसक्तम् प्रसञ्ज् pos=va,g=n,c=2,n=s,f=part
हि हि pos=i
वितर्कयति वितर्कय् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
तेन तद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
नतिः नति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
चेतसः चेतस् pos=n,g=n,c=6,n=s