Original

तस्मात् सर्वेषु भूतेषु मैत्रीं कारुण्यम् एव च ।न व्यापादं विहिंसां वा विकल्पयितुम् अर्हसि ॥ १७ ॥

Segmented

तस्मात् सर्वेषु भूतेषु मैत्रीम् कारुण्यम् एव च न व्यापादम् विहिंसाम् वा विकल्पयितुम् अर्हसि

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
मैत्रीम् मैत्री pos=n,g=f,c=2,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
pos=i
व्यापादम् व्यापाद pos=n,g=m,c=2,n=s
विहिंसाम् विहिंसा pos=n,g=f,c=2,n=s
वा वा pos=i
विकल्पयितुम् विकल्पय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat