Original

दुष्टेन चेह मनसा बाध्यते वा परो न वा ।सद्यस् तु दह्यते तावत् स्वं मनो दुष्टचेतसः ॥ १६ ॥

Segmented

दुष्टेन च इह मनसा बाध्यते वा परो न वा सद्यस् तु दह्यते तावत् स्वम् मनो दुष्ट-चेतसः

Analysis

Word Lemma Parse
दुष्टेन दुष् pos=va,g=n,c=3,n=s,f=part
pos=i
इह इह pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
बाध्यते बाध् pos=v,p=3,n=s,l=lat
वा वा pos=i
परो पर pos=n,g=m,c=1,n=s
pos=i
वा वा pos=i
सद्यस् सद्यस् pos=i
तु तु pos=i
दह्यते दह् pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
स्वम् स्व pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=6,n=s