Original

दुःखितेभ्यो हि मर्त्येभ्यो व्याधिमृत्युजरादिभिः ।आर्यः को दुःखम् अपरं सघृणो धातुम् अर्हति ॥ १५ ॥

Segmented

दुःखितेभ्यो हि मर्त्येभ्यो व्याधि-मृत्यु-जरा-आदिभिः आर्यः को दुःखम् अपरम् स घृणः धातुम् अर्हति

Analysis

Word Lemma Parse
दुःखितेभ्यो दुःखित pos=a,g=m,c=4,n=p
हि हि pos=i
मर्त्येभ्यो मर्त्य pos=n,g=m,c=4,n=p
व्याधि व्याधि pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
जरा जरा pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
आर्यः आर्य pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अपरम् अपर pos=n,g=n,c=2,n=s
pos=i
घृणः घृणा pos=n,g=m,c=1,n=s
धातुम् धा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat