Original

निवृत्तं यस्य दुःशील्यं व्यापादश् च प्रवर्तते ।हन्ति पांसुभिर् आत्मानां स स्नात इव वारणः ॥ १४ ॥

Segmented

निवृत्तम् यस्य दौःशील्यम् व्यापादः च प्रवर्तते हन्ति पांसुभिः आत्मानम् स स्नात इव वारणः

Analysis

Word Lemma Parse
निवृत्तम् निवृत् pos=va,g=n,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
दौःशील्यम् दौःशील्य pos=n,g=n,c=1,n=s
व्यापादः व्यापाद pos=n,g=m,c=1,n=s
pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
हन्ति हन् pos=v,p=3,n=s,l=lat
पांसुभिः पांसु pos=n,g=m,c=3,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
स्नात स्ना pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वारणः वारण pos=n,g=m,c=1,n=s