Original

प्रतिपक्षस् तयोर् ज्ञेयो मैत्री कारुण्यम् एव च ।विरोधो हि तयोर् नित्यं प्रकाशतमसोर् इव ॥ १३ ॥

Segmented

प्रतिपक्षः तयोः ज्ञेयः मैत्री कारुण्यम् एव च विरोधो हि तयोः नित्यम् प्रकाश-तमसोः इव

Analysis

Word Lemma Parse
प्रतिपक्षः प्रतिपक्ष pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
ज्ञेयः ज्ञा pos=va,g=m,c=1,n=s,f=krtya
मैत्री मैत्री pos=n,g=f,c=1,n=s
कारुण्यम् कारुण्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
विरोधो विरोध pos=n,g=m,c=1,n=s
हि हि pos=i
तयोः तद् pos=n,g=m,c=6,n=d
नित्यम् नित्यम् pos=i
प्रकाश प्रकाश pos=n,comp=y
तमसोः तमस् pos=n,g=n,c=6,n=d
इव इव pos=i