Original

व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः ।प्रसाद्यं तद् विपक्षेन मणिनेवाकुलं जलम् ॥ १२ ॥

Segmented

व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः प्रसाद्यम् तद्-विपक्षेण मणिना इव आकुलम् जलम्

Analysis

Word Lemma Parse
व्यापादो व्यापाद pos=n,g=m,c=1,n=s
वा वा pos=i
विहिंसा विहिंसा pos=n,g=f,c=1,n=s
वा वा pos=i
क्षोभयेद् क्षोभय् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
प्रसाद्यम् प्रसादय् pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,comp=y
विपक्षेण विपक्ष pos=n,g=m,c=3,n=s
मणिना मणि pos=n,g=m,c=3,n=s
इव इव pos=i
आकुलम् आकुल pos=a,g=n,c=1,n=s
जलम् जल pos=n,g=n,c=1,n=s