Original

चलान् अपरिनिष्पन्नान् असारान् अनवस्थितान् ।परिकल्पसुखान् कामान् न तान् स्मर्तुम् इहार्हसि ॥ ११ ॥

Segmented

चलान् अ परिनिष्पन्नान् असारान् अनवस्थितान् परिकल्प-सुखान् कामान् न तान् स्मर्तुम् इह अर्हसि

Analysis

Word Lemma Parse
चलान् चल pos=a,g=m,c=2,n=p
pos=i
परिनिष्पन्नान् परिनिष्पन्न pos=a,g=m,c=2,n=p
असारान् असार pos=a,g=m,c=2,n=p
अनवस्थितान् अनवस्थित pos=a,g=m,c=2,n=p
परिकल्प परिकल्प pos=n,comp=y
सुखान् सुख pos=a,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
स्मर्तुम् स्मृ pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat