Original

तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् ।कामेभ्यश् च सुखोत्पत्तिं यः पश्यति स नश्यति ॥ १० ॥

Segmented

तृप्तिम् वित्त-प्रकर्षेण स्वर्ग-अवाप्त्या कृतार्थ-ताम् कामेभ्यः च सुख-उत्पत्तिम् यः पश्यति स नश्यति

Analysis

Word Lemma Parse
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
वित्त वित्त pos=n,comp=y
प्रकर्षेण प्रकर्ष pos=n,g=m,c=3,n=s
स्वर्ग स्वर्ग pos=n,comp=y
अवाप्त्या अवाप्ति pos=n,g=f,c=3,n=s
कृतार्थ कृतार्थ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
कामेभ्यः काम pos=n,g=m,c=5,n=p
pos=i
सुख सुख pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
नश्यति नश् pos=v,p=3,n=s,l=lat