Original

यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कम् उत्तमम् ।ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः ॥ १ ॥

Segmented

यत्र तत्र विविक्ते तु बद्ध्वा पर्यङ्कम् उत्तमम् ऋजुम् कायम् समाधाय स्मृत्या अभिमुखया अन्वितः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तत्र तत्र pos=i
विविक्ते विविक्त pos=n,g=n,c=7,n=s
तु तु pos=i
बद्ध्वा बन्ध् pos=vi
पर्यङ्कम् पर्यङ्क pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
ऋजुम् ऋजु pos=a,g=m,c=2,n=s
कायम् काय pos=n,g=m,c=2,n=s
समाधाय समाधा pos=vi
स्मृत्या स्मृति pos=n,g=f,c=3,n=s
अभिमुखया अभिमुख pos=a,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s