Original

अत्याक्रान्तो हि कायाग्निर् गुरुणान्नेन शाम्यति ।अवच्छन् न इवाल्पोऽग्निः सहसा महतेन्धसा ॥ ७ ॥

Segmented

अत्याक्रान्तो हि काय-अग्निः गुरुणा अन्नेन शाम्यति अवच्छन्न इव अल्पः ऽग्निः सहसा महता इन्धसा

Analysis

Word Lemma Parse
अत्याक्रान्तो अत्याक्रम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
काय काय pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
गुरुणा गुरु pos=a,g=n,c=3,n=s
अन्नेन अन्न pos=n,g=n,c=3,n=s
शाम्यति शम् pos=v,p=3,n=s,l=lat
अवच्छन्न अवच्छद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अल्पः अल्प pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
इन्धसा इन्धस् pos=n,g=n,c=3,n=s