Original

वसञ् शुण्यागारे यदि सततम् एकोऽभिरमतेयदि क्लेशोत्पादैः सह न रमते शत्रुभिर् इव ।चरन्न् आत्मारामो यदि च पिबति प्रीतिसलिलंततो भुङ्क्ते श्रेष्ठं त्रिदशपतिराज्याद् अपि सुखम् ॥ ५२ ॥

Segmented

वसन् शून्य-आगारे यदि सततम् एकः ऽभिरमते यदि क्लेश-उत्पादैः सह न रमते शत्रुभिः इव चरन् आत्म-आरामः यदि च पिबति प्रीति-सलिलम् ततो भुङ्क्ते श्रेष्ठम् त्रिदश-पति-राज्यात् अपि सुखम्

Analysis

Word Lemma Parse
वसन् वस् pos=va,g=m,c=1,n=s,f=part
शून्य शून्य pos=a,comp=y
आगारे आगार pos=n,g=n,c=7,n=s
यदि यदि pos=i
सततम् सततम् pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽभिरमते अभिरम् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
क्लेश क्लेश pos=n,comp=y
उत्पादैः उत्पाद pos=n,g=m,c=3,n=p
सह सह pos=i
pos=i
रमते रम् pos=v,p=3,n=s,l=lat
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
इव इव pos=i
चरन् चर् pos=va,g=m,c=1,n=s,f=part
आत्म आत्मन् pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
यदि यदि pos=i
pos=i
पिबति पा pos=v,p=3,n=s,l=lat
प्रीति प्रीति pos=n,comp=y
सलिलम् सलिल pos=n,g=n,c=2,n=s
ततो ततस् pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
पति पति pos=n,comp=y
राज्यात् राज्य pos=n,g=n,c=5,n=s
अपि अपि pos=i
सुखम् सुख pos=n,g=n,c=2,n=s