Original

यदि द्वन्द्वारामे जगति विषयव्यग्रहृदयेविविक्ते निर्द्वन्दो विहरति कृती शान्तहृदयः ।ततः पीत्वा प्रज्ञारसम् अमृतवत् तृप्तहृदयोविविक्तः संसक्तं विषयकृपणं शोचति जगत् ॥ ५१ ॥

Segmented

यदि द्वन्द्व-आरामे जगति विषय-व्यग्र-हृदये विविक्ते निर्द्वन्द्वो विहरति कृती शान्त-हृदयः ततः पीत्वा प्रज्ञा-रसम् अमृत-वत् तृप्त-हृदयः विविक्तः संसक्तम् विषय-कृपणम् शोचति जगत्

Analysis

Word Lemma Parse
यदि यदि pos=i
द्वन्द्व द्वंद्व pos=n,comp=y
आरामे आराम pos=n,g=n,c=7,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
विषय विषय pos=n,comp=y
व्यग्र व्यग्र pos=a,comp=y
हृदये हृदय pos=n,g=n,c=7,n=s
विविक्ते विविच् pos=va,g=n,c=7,n=s,f=part
निर्द्वन्द्वो निर्द्वंद्व pos=a,g=m,c=1,n=s
विहरति विहृ pos=v,p=3,n=s,l=lat
कृती कृतिन् pos=a,g=m,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पीत्वा पा pos=vi
प्रज्ञा प्रज्ञा pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
अमृत अमृत pos=n,comp=y
वत् वत् pos=i
तृप्त तृप् pos=va,comp=y,f=part
हृदयः हृदय pos=n,g=m,c=1,n=s
विविक्तः विविच् pos=va,g=m,c=1,n=s,f=part
संसक्तम् संसञ्ज् pos=va,g=n,c=2,n=s,f=part
विषय विषय pos=n,comp=y
कृपणम् कृपण pos=a,g=n,c=2,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s