Original

यथा भारेण नमते लघुनोन्नमते तुला ।समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ॥ ५ ॥

Segmented

यथा भारेण नमते लघुना उन्नमते तुला समा तिष्ठति युक्तेन भोज्येन इयम् तथा तनुः

Analysis

Word Lemma Parse
यथा यथा pos=i
भारेण भार pos=n,g=m,c=3,n=s
नमते नम् pos=v,p=3,n=s,l=lat
लघुना लघु pos=a,g=m,c=3,n=s
उन्नमते उन्नम् pos=v,p=3,n=s,l=lat
तुला तुला pos=n,g=f,c=1,n=s
समा सम pos=n,g=f,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
युक्तेन युक्त pos=a,g=n,c=3,n=s
भोज्येन भोज्य pos=n,g=n,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तथा तथा pos=i
तनुः तनु pos=n,g=f,c=1,n=s