Original

अनीर्यमाणस् तु यथानिलेन प्रशान्तिम् आगच्छति चित्रभानुः ।अल्पेन यत्नेन तथा विविक्तेष्व् अघट्टितं शान्तिम् उपैति चेतः ॥ ४९ ॥

Segmented

अन् ईर्यमाणः तु यथा अनिलेन प्रशान्तिम् आगच्छति चित्रभानुः अल्पेन यत्नेन तथा विविक्तेष्व् अ घट्टितम् शान्तिम् उपैति चेतः

Analysis

Word Lemma Parse
अन् अन् pos=i
ईर्यमाणः ईर् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
यथा यथा pos=i
अनिलेन अनिल pos=n,g=m,c=3,n=s
प्रशान्तिम् प्रशान्ति pos=n,g=f,c=2,n=s
आगच्छति आगम् pos=v,p=3,n=s,l=lat
चित्रभानुः चित्रभानु pos=n,g=m,c=1,n=s
अल्पेन अल्प pos=a,g=m,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
तथा तथा pos=i
विविक्तेष्व् विविक्त pos=n,g=n,c=7,n=p
pos=i
घट्टितम् घट्टय् pos=va,g=n,c=2,n=s,f=part
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
चेतः चेतस् pos=n,g=n,c=1,n=s