Original

अदृष्टतत्त्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे ।चित्तं निषेद्धुं न सुखेन श्क्यं कृश्टादको गौर् इव सस्यमध्यात् ॥ ४८ ॥

Segmented

अदृष्ट-तत्त्वेन परीक्षकेण स्थितेन चित्रे विषय-प्रचारे चित्तम् निषेद्धुम् न सुखेन शक्यम् कृष्ट-आदकः गौः इव सस्य-मध्यात्

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
तत्त्वेन तत्त्व pos=n,g=m,c=3,n=s
परीक्षकेण परीक्षक pos=a,g=m,c=3,n=s
स्थितेन स्था pos=va,g=m,c=3,n=s,f=part
चित्रे चित्र pos=a,g=m,c=7,n=s
विषय विषय pos=n,comp=y
प्रचारे प्रचार pos=n,g=m,c=7,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
निषेद्धुम् निषिध् pos=vi
pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कृष्ट कृष्ट pos=n,comp=y
आदकः आदक pos=a,g=m,c=1,n=s
गौः गो pos=n,g=m,c=1,n=s
इव इव pos=i
सस्य सस्य pos=n,comp=y
मध्यात् मध्य pos=n,g=n,c=5,n=s