Original

अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तम् ।स क्षण्यते ह्य् अपर्तिलब्धमार्गश् चरन्न् इवोर्यां बहुकण्टकायाम् ॥ ४७ ॥

Segmented

अ लब्ध-चेतः-प्रशमः स रागः यो न प्रचारम् भजते विविक्तम् स क्षण्यते ह्य् अ प्रतिलब्ध-मार्गः चरन् इव उर्व्याम् बहु-कण्टकायाम्

Analysis

Word Lemma Parse
pos=i
लब्ध लभ् pos=va,comp=y,f=part
चेतः चेतस् pos=n,comp=y
प्रशमः प्रशम pos=n,g=m,c=1,n=s
pos=i
रागः राग pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
प्रचारम् प्रचार pos=n,g=m,c=2,n=s
भजते भज् pos=v,p=3,n=s,l=lat
विविक्तम् विविच् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
क्षण्यते क्षन् pos=v,p=3,n=s,l=lat
ह्य् हि pos=i
pos=i
प्रतिलब्ध प्रतिलभ् pos=va,comp=y,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
बहु बहु pos=a,comp=y
कण्टकायाम् कण्टक pos=n,g=f,c=7,n=s