Original

यगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व ।कायस्य कृत्वा हि विवेकम् आदौ सुखोऽधिगन्तुं मनसो विवेकः ॥ ४६ ॥

Segmented

योग-अनुलोमम् विजनम् विशब्दम् शय्या-आसनम् सौम्य तथा भजस्व कायस्य कृत्वा हि विवेकम् आदौ सुखो ऽधिगन्तुम् मनसो विवेकः

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
अनुलोमम् अनुलोम pos=a,g=n,c=2,n=s
विजनम् विजन pos=a,g=n,c=2,n=s
विशब्दम् विशब्द pos=a,g=n,c=2,n=s
शय्या शय्या pos=n,comp=y
आसनम् आसन pos=n,g=n,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
तथा तथा pos=i
भजस्व भज् pos=v,p=2,n=s,l=lot
कायस्य काय pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
हि हि pos=i
विवेकम् विवेक pos=n,g=m,c=2,n=s
आदौ आदि pos=n,g=m,c=7,n=s
सुखो सुख pos=a,g=m,c=1,n=s
ऽधिगन्तुम् अधिगम् pos=vi
मनसो मनस् pos=n,g=n,c=6,n=s
विवेकः विवेक pos=n,g=m,c=1,n=s