Original

प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् ।प्रनष्टम् अमृतङ् यस्य स दुःखान् न विमुच्यते ॥ ४४ ॥

Segmented

प्रनष्टो यस्य सत्-मार्गः नष्टम् तस्य अमृतम् पदम् प्रनष्टम् अमृतम् यस्य स दुःखात् न विमुच्यते

Analysis

Word Lemma Parse
प्रनष्टो प्रणश् pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
सत् सत् pos=a,comp=y
मार्गः मार्ग pos=n,g=m,c=1,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अमृतम् अमृत pos=a,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
pos=i
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat