Original

आर्यो न्यायः कुतस् तस्य स्मृतिर् यस्य न विद्यते ।यस्यार्यो नास्ति च न्यायः प्रनष्टस् तस्य सत्पथः ॥ ४३ ॥

Segmented

आर्यो न्यायः कुतस् तस्य स्मृतिः यस्य न विद्यते यस्य आर्यः ना अस्ति च न्यायः प्रनष्टः तस्य सत्-पथः

Analysis

Word Lemma Parse
आर्यो आर्य pos=a,g=m,c=1,n=s
न्यायः न्याय pos=n,g=m,c=1,n=s
कुतस् कुतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
आर्यः आर्य pos=a,g=m,c=1,n=s
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
न्यायः न्याय pos=n,g=m,c=1,n=s
प्रनष्टः प्रणश् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
सत् सत् pos=a,comp=y
पथः पथ pos=n,g=m,c=1,n=s