Original

प्रनष्टम् अमृतं तस्य यस्य क्विप्रसृता स्मृतिः ।हस्तस्थम् अमृतं तस्य यस्य कायगता स्मृतिः ॥ ४२ ॥

Segmented

प्रनष्टम् अमृतम् तस्य यस्य विप्रसृता स्मृतिः हस्त-स्थम् अमृतम् तस्य यस्य काय-गता स्मृतिः

Analysis

Word Lemma Parse
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
विप्रसृता विप्रसृ pos=va,g=f,c=1,n=s,f=part
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
हस्त हस्त pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
अमृतम् अमृत pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
काय काय pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
स्मृतिः स्मृति pos=n,g=f,c=1,n=s