Original

स्वभूमिषु गुणाः सर्वे ये च शीलादयः स्थिताः ।विकीर्णा इव गा गोपः स्मृतिस् तान् अनुगच्छति ॥ ४१ ॥

Segmented

स्व-भूमिषु गुणाः सर्वे ये च शील-आदयः स्थिताः विकीर्णा इव गा गोपः स्मृतिः तान् अनुगच्छति

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
भूमिषु भूमि pos=n,g=f,c=7,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
शील शील pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
विकीर्णा विकृ pos=va,g=f,c=2,n=p,f=part
इव इव pos=i
गा गो pos=n,g=f,c=2,n=p
गोपः गोप pos=n,g=m,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat