Original

अनर्थेषु प्रसक्ताश् च स्वार्थेभ्यश् च पराङ्मुखाः ।यद् भये सति नोद्विग्नाः स्मृतिनाशोऽत्र कारणम् ॥ ४० ॥

Segmented

अनर्थेषु प्रसक्ताः च स्व-अर्थेभ्यः च पराङ्मुखाः यत् भये सति न उद्विग्नाः स्मृति-नाशः ऽत्र कारणम्

Analysis

Word Lemma Parse
अनर्थेषु अनर्थ pos=n,g=m,c=7,n=p
प्रसक्ताः प्रसञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
स्व स्व pos=a,comp=y
अर्थेभ्यः अर्थ pos=n,g=m,c=5,n=p
pos=i
पराङ्मुखाः पराङ्मुख pos=a,g=m,c=1,n=p
यत् यत् pos=i
भये भय pos=n,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
pos=i
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
स्मृति स्मृति pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s