Original

आचयं द्युतिम् उत्साहं प्रयोगं बलम् एव च ।भोजनं कृतम् अत्यल्पं शरीरस्यापकर्षति ॥ ४ ॥

Segmented

आचयम् द्युतिम् उत्साहम् प्रयोगम् बलम् एव च भोजनम् कृतम् अति अल्पम् शरीरस्य अपकर्षति

Analysis

Word Lemma Parse
आचयम् आचय pos=n,g=m,c=2,n=s
द्युतिम् द्युति pos=n,g=f,c=2,n=s
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अति अति pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat