Original

अनाथं तन् मनो ज्ञेयं यत् स्मृतिर् नाभिरक्षति ।निर्णेता दृष्टिरहितो विषमेषु चरन्न् इव ॥ ३९ ॥

Segmented

अनाथम् तत् मनः ज्ञेयम् यत् स्मृतिः ना अभिरक्षति निर्णेता दृष्टि-रहितः विषमेषु चरन् इव

Analysis

Word Lemma Parse
अनाथम् अनाथ pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=2,n=s
स्मृतिः स्मृति pos=n,g=m,c=1,n=s
ना pos=i
अभिरक्षति अभिरक्ष् pos=v,p=3,n=s,l=lat
निर्णेता निर्णेतृ pos=n,g=m,c=1,n=s
दृष्टि दृष्टि pos=n,comp=y
रहितः रहित pos=a,g=m,c=1,n=s
विषमेषु विषम pos=n,g=n,c=7,n=p
चरन् चर् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i