Original

शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्मणा ।रणस्थः प्रतिशत्रूणां विहीन इव वर्मणा ॥ ३८ ॥

Segmented

शरव्यः स तु दोषाणाम् यो हीनः स्मृति-वर्मणा रण-स्थः प्रतिशत्रूणाम् विहीन इव वर्मणा

Analysis

Word Lemma Parse
शरव्यः शरव्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दोषाणाम् दोष pos=n,g=m,c=6,n=p
यो यद् pos=n,g=m,c=1,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
स्मृति स्मृति pos=n,comp=y
वर्मणा वर्मन् pos=n,g=n,c=3,n=s
रण रण pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
प्रतिशत्रूणाम् प्रतिशत्रु pos=n,g=m,c=6,n=p
विहीन विहा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वर्मणा वर्मन् pos=n,g=n,c=3,n=s