Original

न तस्योत्पद्यते क्लेशो यस्य कायगता स्मृतिः ।चित्तं सर्वास्व् अवस्थासु बालं धात्रीव रक्षति ॥ ३७ ॥

Segmented

न तस्य उत्पद्यते क्लेशो यस्य काय-गता स्मृतिः चित्तम् सर्वासु अवस्थासु बालम् धात्री इव रक्षति

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
क्लेशो क्लेश pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
काय काय pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
चित्तम् चित्त pos=n,g=n,c=2,n=s
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
बालम् बाल pos=n,g=m,c=2,n=s
धात्री धात्री pos=n,g=f,c=1,n=s
इव इव pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat