Original

द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः ।धर्षयन्ति न तं दोषाः पुरं गुप्तम् इवारयः ॥ ३६ ॥

Segmented

द्वार-अध्यक्षः इव द्वारि यस्य प्रणिहिता स्मृतिः धर्षयन्ति न तम् दोषाः पुरम् गुप्तम् इव अरयः

Analysis

Word Lemma Parse
द्वार द्वार pos=n,comp=y
अध्यक्षः अध्यक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
द्वारि द्वार् pos=n,g=f,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रणिहिता प्रणिधा pos=va,g=f,c=1,n=s,f=part
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
धर्षयन्ति धर्षय् pos=v,p=3,n=p,l=lat
pos=i
तम् तद् pos=n,g=m,c=2,n=s
दोषाः दोष pos=n,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
गुप्तम् गुप् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अरयः अरि pos=n,g=m,c=1,n=p