Original

यामे तृतीये चोत्थाय चरन्न् आसीन एव वा ।भूयो योगं महःशुद्धौ कुर्वीथा नियतेन्द्रियः ॥ ३४ ॥

Segmented

यामे तृतीये च उत्थाय चरन् आसीनः एव वा भूयो योगम् मनः-शुद्धौ कुर्वीथा नियत-इन्द्रियः

Analysis

Word Lemma Parse
यामे याम pos=n,g=m,c=7,n=s
तृतीये तृतीय pos=a,g=m,c=7,n=s
pos=i
उत्थाय उत्था pos=vi
चरन् चर् pos=va,g=m,c=1,n=s,f=part
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
वा वा pos=i
भूयो भूयस् pos=i
योगम् योग pos=n,g=m,c=2,n=s
मनः मनस् pos=n,comp=y
शुद्धौ शुद्धि pos=n,g=f,c=7,n=s
कुर्वीथा कृ pos=v,p=2,n=s,l=vidhilin
नियत नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s