Original

दक्षिणेन तु पार्श्वेन स्थितयालोकसंज्ञया ।प्रबोधं हृदये कृत्वा शयीथाः शान्तमानसः ॥ ३३ ॥

Segmented

दक्षिणेन तु पार्श्वेन स्थितया आलोक-संज्ञया प्रबोधम् हृदये कृत्वा शयीथाः शान्त-मानसः

Analysis

Word Lemma Parse
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
तु तु pos=i
पार्श्वेन पार्श्व pos=n,g=m,c=3,n=s
स्थितया स्था pos=va,g=f,c=3,n=s,f=part
आलोक आलोक pos=n,comp=y
संज्ञया संज्ञा pos=n,g=f,c=3,n=s
प्रबोधम् प्रबोध pos=n,g=m,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
शयीथाः शी pos=v,p=2,n=s,l=vidhilin
शान्त शम् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s