Original

पूर्वं यामं त्रियामायाः प्रयोगेणातिनाम्य तु ।सेव्या शय्या शरीरस्य विश्रामार्थं स्वतन्त्रिणा ॥ ३२ ॥

Segmented

पूर्वम् यामम् त्रियामायाः प्रयोगेण अतिनाम्य तु सेव्या शय्या शरीरस्य विश्राम-अर्थम् स्वतन्त्रिणा

Analysis

Word Lemma Parse
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
यामम् याम pos=n,g=m,c=2,n=s
त्रियामायाः त्रियामा pos=n,g=f,c=6,n=s
प्रयोगेण प्रयोग pos=n,g=m,c=3,n=s
अतिनाम्य अतिनामय् pos=vi
तु तु pos=i
सेव्या सेव् pos=va,g=f,c=1,n=s,f=krtya
शय्या शय्या pos=n,g=f,c=1,n=s
शरीरस्य शरीर pos=n,g=n,c=6,n=s
विश्राम विश्राम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्वतन्त्रिणा स्वतन्त्रिन् pos=a,g=m,c=3,n=s