Original

तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुम् अर्हसि ।अप्रशान्तेषु दोषेषु सशस्त्रेष्व् इव शत्ग्रुषु ॥ ३१ ॥

Segmented

तस्मात् तमः इति ज्ञात्वा निद्राम् ना आवेष्टुम् अर्हसि अप्रशान्तेषु दोषेषु स शस्त्रेषु इव शत्रुषु

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तमः तमस् pos=n,g=n,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
निद्राम् निद्रा pos=n,g=f,c=2,n=s
ना pos=i
आवेष्टुम् आविश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अप्रशान्तेषु अप्रशान्त pos=a,g=m,c=7,n=p
दोषेषु दोष pos=n,g=m,c=7,n=p
pos=i
शस्त्रेषु शस्त्र pos=n,g=m,c=7,n=p
इव इव pos=i
शत्रुषु शत्रु pos=n,g=m,c=7,n=p