Original

प्रदीप्ते जीवलोके हि मृत्युव्याधिजराग्निभिः ।कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि ॥ ३० ॥

Segmented

प्रदीप्ते जीव-लोके हि मृत्यु-व्याधि-जरा-अग्निभिः कः शयीत निरुद्वेगः प्रदीप्त इव वेश्मनि

Analysis

Word Lemma Parse
प्रदीप्ते प्रदीप् pos=va,g=m,c=7,n=s,f=part
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
हि हि pos=i
मृत्यु मृत्यु pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
जरा जरा pos=n,comp=y
अग्निभिः अग्नि pos=n,g=m,c=3,n=p
कः pos=n,g=m,c=1,n=s
शयीत शी pos=v,p=3,n=s,l=vidhilin
निरुद्वेगः निरुद्वेग pos=a,g=m,c=1,n=s
प्रदीप्त प्रदीप् pos=va,g=n,c=7,n=s,f=part
इव इव pos=i
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s