Original

यथा चात्यर्थम् आहारः कृतोऽनर्थाय कल्पते ।उपयुक्तस् तथात्यल्पो न सामर्थ्याय कल्पते ॥ ३ ॥

Segmented

यथा च अत्यर्थम् आहारः कृतो ऽनर्थाय कल्पते उपयुक्तः तथा अति अल्पः न सामर्थ्याय कल्पते

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
अत्यर्थम् अत्यर्थम् pos=i
आहारः आहार pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽनर्थाय अनर्थ pos=n,g=m,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
उपयुक्तः उपयुज् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अति अति pos=i
अल्पः अल्प pos=a,g=m,c=1,n=s
pos=i
सामर्थ्याय सामर्थ्य pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat