Original

दोषव्यालान् अतिक्रम्य व्यालान् गृहगतान् इव ।क्षमं प्राज्ञस्य न स्वप्तुं निस्तीर्षोर् महद्भयम् ॥ २९ ॥

Segmented

दोष-व्यालान् अतिक्रम्य व्यालान् गृह-गतान् इव क्षमम् प्राज्ञस्य न स्वप्तुम् निस्तितीर्षोः महत् भयम्

Analysis

Word Lemma Parse
दोष दोष pos=n,comp=y
व्यालान् व्याल pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
व्यालान् व्याल pos=n,g=m,c=2,n=p
गृह गृह pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
इव इव pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
प्राज्ञस्य प्राज्ञ pos=a,g=m,c=6,n=s
pos=i
स्वप्तुम् स्वप् pos=vi
निस्तितीर्षोः निस्तितीर्षु pos=a,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s