Original

एवमादि क्रमः सौम्य कार्यो जागरणं प्रति ।वन्ध्यं हि शयनाद् आयुः कः प्राज्ञः कर्तुम् अर्हति ॥ २८ ॥

Segmented

एवमादिः क्रमः सौम्य कार्यो जागरणम् प्रति वन्ध्यम् हि शयनात् आयुः कः प्राज्ञः कर्तुम् अर्हसि

Analysis

Word Lemma Parse
एवमादिः एवमादि pos=a,g=m,c=1,n=s
क्रमः क्रम pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
जागरणम् जागरण pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
वन्ध्यम् वन्ध्य pos=a,g=n,c=2,n=s
हि हि pos=i
शयनात् शयन pos=n,g=n,c=5,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
कः pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat