Original

भये प्रीतौ च शोके च निद्रया नाभिभूयते ।तस्मान् निद्राभियोगेषु सेवितव्यम् इदं त्रयम् ॥ २६ ॥

Segmented

भये प्रीतौ च शोके च निद्रया ना अभिभूयते तस्मात् निद्रा-अभियोगेषु सेवितव्यम् इदम् त्रयम्

Analysis

Word Lemma Parse
भये भय pos=n,g=n,c=7,n=s
प्रीतौ प्रीति pos=n,g=f,c=7,n=s
pos=i
शोके शोक pos=n,g=m,c=7,n=s
pos=i
निद्रया निद्रा pos=n,g=f,c=3,n=s
ना pos=i
अभिभूयते अभिभू pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
निद्रा निद्रा pos=n,comp=y
अभियोगेषु अभियोग pos=n,g=m,c=7,n=p
सेवितव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
इदम् इदम् pos=n,g=n,c=1,n=s
त्रयम् त्रय pos=n,g=n,c=1,n=s