Original

प्रक्लेद्यमद्भिर् वदन्ं विलोक्याः सर्वतो दिशः ।चार्या दृष्टिश् च तारासु जिजागरिषुणा सदा ॥ २४ ॥

Segmented

प्रक्लेद्यम् अद्भिः वदनम् विलोक्याः सर्वतो दिशः चार्या दृष्टिः च तारासु जिजागरिषुणा सदा

Analysis

Word Lemma Parse
प्रक्लेद्यम् प्रक्लेदय् pos=va,g=n,c=1,n=s,f=krtya
अद्भिः अप् pos=n,g=f,c=3,n=p
वदनम् वदन pos=n,g=n,c=1,n=s
विलोक्याः विलोकय् pos=va,g=f,c=1,n=p,f=krtya
सर्वतो सर्वतस् pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
चार्या चारय् pos=va,g=f,c=1,n=s,f=krtya
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
pos=i
तारासु तारा pos=n,g=f,c=7,n=p
जिजागरिषुणा जिजागरिषु pos=a,g=m,c=3,n=s
सदा सदा pos=i